B 31-12 Vajrāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/12
Title: Vajrāvalī
Dimensions: 22 x 5 cm x 135 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/361
Remarks:
Reel No. B 31-12 Inventory No. 105138
Title Vajrāvalī
Subject Bauddha Tantra
Language Sanskrit
Reference SSP, p. 134a, no. 4980
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 22.0 x 5.0 cm
Binding Hole one in the middle left of folio.
Folios 132
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 3/361
Manuscript Features
MS is damaged on the lower right-hand corner (4 lines) of exp. 19b(20t)
Excerpts
Beginning
ṣadunutamavyāptitā pradakṣiṇaśobhāś caturasreṇa dik ptaṃ (!) vā mṛd vā
vitastimātraṃ tad garttaṃ paścāt tayā mṛdā <ref name="ftn1">Unmetrical pada</ref>
prapūrya satvaraṃ gartaṃ prabūtā yadi mṛttikā
suddhā bhūmis tadā jñeyā | punas tadgartagāṃ mṛdaṃ |
kṛṣṭvā vitastimātrasmin gartte vāriprapūrite |
śītalā(hya) ca matsyābhyāṃ yukte ketyapi kaścana |
gatvā padaśataṃ samyag āgatya ca nirīkṣitā ||
pūrṇāmbhobhiḥ śubhā bhūmi[r] nyūnā heyā hitepsubhiḥ | (exp. 2:1–4)
End
atra balimaṇḍalabhūśodhanādikriyāḥ sarvāḥ ka(!)liśādidhāraṇapuraḥsarā iti tallakṣaṇam ucyate | tatra (+4 vajratulyai) tribhāgaṃ tṛtīyabhāgasya tṛtīyabhāgamānena vara(!)ṭakam aṣṭāṃśaṃ (śūcyaś) caturaṃśānantāśrīḥ śūcimadhyādho(+9) (fol. 199v6–7)
«Sub-colophon:»
...
mukuṭābhiṣkavidhiḥ (fol. 124v5)
nānābhiṣekavidhiḥ (fol. 126r4)
(i)ti sāmājikaḥ sārvabhautikabalividhiḥ || (fol. 196r4)
iti hevajrikaḥ sārvabhaitikabalividhiḥ || || (fol. 199r2)
Microfilm Details
Reel No. B 31/12
Date of Filming 19-10-1970
Exposures 139
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-02-2009
Bibliography
<references/>