B 31-12 Vajrāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/12
Title: Vajrāvalī
Dimensions: 22 x 5 cm x 135 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/361
Remarks:


Reel No. B 31-12 Inventory No. 105138

Title Vajrāvalī

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 134a, no. 4980

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.0 x 5.0 cm

Binding Hole one in the middle left of folio.

Folios 132

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 3/361

Manuscript Features

MS is damaged on the lower right-hand corner (4 lines) of exp. 19b(20t)

Excerpts

Beginning

ṣadunutamavyāptitā pradakṣiṇaśobhāś caturasreṇa dik ptaṃ (!) vā mṛd vā

vitastimātraṃ tad garttaṃ paścāt tayā mṛdā <ref name="ftn1">Unmetrical pada</ref>

prapūrya satvaraṃ gartaṃ prabūtā yadi mṛttikā

suddhā bhūmis tadā jñeyā | punas tadgartagāṃ mṛdaṃ |

kṛṣṭvā vitastimātrasmin gartte vāriprapūrite |

śītalā(hya) ca matsyābhyāṃ yukte ketyapi kaścana |

gatvā padaśataṃ samyag āgatya ca nirīkṣitā ||

pūrṇāmbhobhiḥ śubhā bhūmi[r] nyūnā heyā hitepsubhiḥ | (exp. 2:1–4)

End

atra balimaṇḍalabhūśodhanādikriyāḥ sarvāḥ ka(!)liśādidhāraṇapuraḥsarā iti tallakṣaṇam ucyate | tatra (+4 vajratulyai) tribhāgaṃ tṛtīyabhāgasya tṛtīyabhāgamānena vara(!)ṭakam aṣṭāṃśaṃ (śūcyaś) caturaṃśānantāśrīḥ śūcimadhyādho(+9) (fol. 199v6–7)

«Sub-colophon:»

...

mukuṭābhiṣkavidhiḥ (fol. 124v5)

nānābhiṣekavidhiḥ (fol. 126r4)

(i)ti sāmājikaḥ sārvabhautikabalividhiḥ || (fol. 196r4)

iti hevajrikaḥ sārvabhaitikabalividhiḥ || || (fol. 199r2)

Microfilm Details

Reel No. B 31/12

Date of Filming 19-10-1970

Exposures 139

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-02-2009

Bibliography


<references/>